Original

आगन्तव्यं च भवता समये मम पार्थिव ।विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥ १० ॥

Segmented

आगन्तव्यम् च भवता समये मम पार्थिव विनिवृत्ते दिनकरे प्रवृत्ते च उत्तरायणे

Analysis

Word Lemma Parse
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
समये समय pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
विनिवृत्ते विनिवृत् pos=va,g=m,c=7,n=s,f=part
दिनकरे दिनकर pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
pos=i
उत्तरायणे उत्तरायण pos=n,g=n,c=7,n=s