Original

वैशंपायन उवाच ।तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम् ।मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः ।नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥ १ ॥

Segmented

वैशंपायन उवाच तूष्णींभूते तदा भीष्मे पटे चित्रम् इव अर्पितम् मुहूर्तम् इव च ध्यात्वा व्यासः सत्यवती-सुतः नृपम् शयानम् गाङ्गेयम् इदम् आह वचः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तूष्णींभूते तूष्णींभूत pos=a,g=m,c=7,n=s
तदा तदा pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
पटे पट pos=n,g=m,c=7,n=s
चित्रम् चित्र pos=n,g=n,c=1,n=s
इव इव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
pos=i
ध्यात्वा ध्या pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i