Original

तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् ।उह्यमानः स धर्मेण धर्मे बहुभयच्छले ॥ ९ ॥

Segmented

तत्र कश्चिद् नयेत् प्राज्ञो गृहीत्वा एव करे नरम् उह्यमानः स धर्मेण धर्मे बहु-भय-छले

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नयेत् नी pos=v,p=3,n=s,l=vidhilin
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
एव एव pos=i
करे कर pos=n,g=m,c=7,n=s
नरम् नर pos=n,g=m,c=2,n=s
उह्यमानः वह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
भय भय pos=n,comp=y
छले छल pos=n,g=m,c=7,n=s