Original

कार्यावेतौ हि कालेन धर्मो हि विजयावहः ।त्रयाणामपि लोकानामालोककरणो भवेत् ॥ ८ ॥

Segmented

कार्यौ एतौ हि कालेन धर्मो हि विजय-आवहः त्रयाणाम् अपि लोकानाम् आलोक-करणः भवेत्

Analysis

Word Lemma Parse
कार्यौ कृ pos=va,g=m,c=1,n=d,f=krtya
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
कालेन काल pos=n,g=m,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
विजय विजय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
आलोक आलोक pos=n,comp=y
करणः करण pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin