Original

न ह्यधर्मतया धर्मं दद्यात्कालः कथंचन ।तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥ ६ ॥

Segmented

न हि अधर्म-तया धर्मम् दद्यात् कालः कथंचन तस्माद् विशुद्धम् आत्मानम् जानीयाद् धर्म-चारिणम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अधर्म अधर्म pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
कालः काल pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
तस्माद् तस्मात् pos=i
विशुद्धम् विशुध् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जानीयाद् ज्ञा pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s