Original

एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् ।कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ॥ ४ ॥

Segmented

एतावत्-मात्रम् एतत् हि भूतानाम् प्राज्ञ-लक्षणम् काल-युक्तः अपि उभय-विद् शेषम् अर्थम् समाचरेत्

Analysis

Word Lemma Parse
एतावत् एतावत् pos=a,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
प्राज्ञ प्राज्ञ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
काल काल pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
उभय उभय pos=a,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin