Original

यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी ।तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ॥ ३ ॥

Segmented

यदा तु अस्य भवेद् बुद्धिः धर्म्या च अर्थ-प्रदर्शिन् तदा आश्वसीत धर्म-आत्म-अदृढ-बुद्धिः न विश्वसेत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्म्या धर्म्य pos=a,g=f,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
प्रदर्शिन् प्रदर्शिन् pos=a,g=f,c=1,n=s
तदा तदा pos=i
आश्वसीत आश्वस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
अदृढ अदृढ pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin