Original

काल एवात्र कालेन निग्रहानुग्रहौ ददत् ।बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥ २ ॥

Segmented

काल एव अत्र कालेन निग्रह-अनुग्रहौ ददत् बुद्धिम् आविश्य भूतानाम् धर्म-अर्थेषु प्रवर्तते

Analysis

Word Lemma Parse
काल काल pos=n,g=m,c=7,n=s
एव एव pos=i
अत्र अत्र pos=i
कालेन काल pos=n,g=m,c=3,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=2,n=d
ददत् दा pos=va,g=n,c=1,n=s,f=part
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आविश्य आविश् pos=vi
भूतानाम् भूत pos=n,g=n,c=6,n=p
धर्म धर्म pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat