Original

भीष्म उवाच ।कार्यते यच्च क्रियते सच्चासच्च कृतं ततः ।तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ १ ॥

Segmented

भीष्म उवाच कार्यते यत् च क्रियते सत्-च असत् च कृतम् ततः तत्र आश्वसीत सत्कृत्वा अ सत्कृत्य न विश्वसेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कार्यते कारय् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
pos=i
असत् असत् pos=a,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
तत्र तत्र pos=i
आश्वसीत आश्वस् pos=v,p=3,n=s,l=vidhilin
सत्कृत्वा सत्कृ pos=vi
pos=i
सत्कृत्य सत्कृ pos=vi
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin