Original

तमास्थितश्च भगवान्देव्या सह महाद्युतिः ।तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ ८ ॥

Segmented

तम् आस्थितः च भगवान् देव्या सह महा-द्युतिः तपसा तेजसा कान्त्या दीप्तया सह भार्यया

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
कान्त्या कान्ति pos=n,g=f,c=3,n=s
दीप्तया दीप् pos=va,g=f,c=3,n=s,f=part
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s