Original

तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन ।इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ।नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ॥ ७ ॥

Segmented

तस्य मध्य-गतम् च अपि तेजसः पाण्डु-नन्दन इन्द्रायुध-पिनद्ध-अङ्गम् विद्युत्-माला-गवाक्षकम् नील-शैल-चय-प्रख्यम् बलाका-भूषितम् घनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
तेजसः तेजस् pos=n,g=n,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
इन्द्रायुध इन्द्रायुध pos=n,comp=y
पिनद्ध पिनह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
माला माला pos=n,comp=y
गवाक्षकम् गवाक्षक pos=n,g=m,c=2,n=s
नील नील pos=a,comp=y
शैल शैल pos=n,comp=y
चय चय pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
बलाका बलाका pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
घनम् घन pos=n,g=m,c=2,n=s