Original

एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ।तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ ६ ॥

Segmented

एक-पादेन तिष्ठन् च ऊर्ध्वबाहुः अतन्द्रितः तेजः सूर्य-सहस्रस्य अपश्यम् दिवि भारत

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
pos=i
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
दिवि दिव् pos=n,g=,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s