Original

विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् ।क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥ ५० ॥

Segmented

विद्मः कृष्ण पराम् भक्तिम् अस्मासु तव शत्रु-हन् क्रियताम् आत्मनः श्रेयः प्रीतिः हि परमा त्वयि

Analysis

Word Lemma Parse
विद्मः विद् pos=v,p=1,n=p,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पराम् पर pos=n,g=f,c=2,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
तव त्वद् pos=n,g=,c=6,n=s
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s