Original

मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् ।राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ ४८ ॥

Segmented

मम मूर्ध्नि च दिव्यानाम् कुसुमानाम् सु गन्धिन् राशयो निपतन्ति स्म वायुः च सु सुखः ववौ

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
दिव्यानाम् दिव्य pos=a,g=n,c=6,n=p
कुसुमानाम् कुसुम pos=n,g=n,c=6,n=p
सु सु pos=i
गन्धिन् गन्धिन् pos=a,g=n,c=6,n=p
राशयो राशि pos=n,g=m,c=1,n=p
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
सुखः सुख pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit