Original

सविप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि ।रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तथा प्रणेमुः ॥ ४७ ॥

Segmented

स विप्र-संघाः च सुर-असुराः च नागाः पिशाचाः पितरो वयांसि रक्षः-गणाः भूत-गणाः च सर्वे महा-ऋषयः च एव तथा प्रणेमुः

Analysis

Word Lemma Parse
pos=i
विप्र विप्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
वयांसि वयस् pos=n,g=n,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
प्रणेमुः प्रणम् pos=v,p=3,n=p,l=lit