Original

विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ ४५ ॥

Segmented

विदित्वा सप्त सूक्ष्माणि षः-अङ्गम् त्वाम् च मूर्तितः प्रधान-विधि-योग-स्थः त्वा एव विशते बुधः

Analysis

Word Lemma Parse
विदित्वा विद् pos=vi
सप्त सप्तन् pos=n,g=n,c=2,n=s
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
षः षष् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
मूर्तितः मूर्ति pos=n,g=f,c=5,n=s
प्रधान प्रधान pos=n,comp=y
विधि विधि pos=n,comp=y
योग योग pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
विशते विश् pos=v,p=3,n=s,l=lat
बुधः बुध pos=a,g=m,c=1,n=s