Original

यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् ।हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ ४४ ॥

Segmented

यः त्वा ध्रुवम् वेदयते गुहा-आशयम् प्रभुम् पुराणम् पुरुषम् विश्व-रूपम् हिरण्मयम् बुद्धिमताम् पराम् गतिम् स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
गुहा गुहा pos=n,comp=y
आशयम् आशय pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विश्व विश्व pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
हिरण्मयम् हिरण्मय pos=a,g=m,c=2,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अतीत्य अती pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat