Original

त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः ॥ ४३ ॥

Segmented

त्वयि बुद्धिः मतिः लोकाः प्रपन्नाः संश्रिताः च ये ध्यानिनो नित्य-योगाः च सत्य-संधा जित-इन्द्रियाः

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
ध्यानिनो ध्यानिन् pos=a,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
सत्य सत्य pos=a,comp=y
संधा संधा pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p