Original

फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु ।त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ।अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ ४२ ॥

Segmented

फलम् त्वम् असि तिग्मांशो निमेष-आदिषु कर्मसु त्वम् वै प्रभा-अर्चिः पुरुषः सर्वस्य हृदि संस्थितः अणिमा लघिमा प्राप्तिः ईशानो ज्योतिः अव्ययः

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
तिग्मांशो तिग्मांशु pos=n,g=m,c=8,n=s
निमेष निमेष pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
प्रभा प्रभा pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=n,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
अणिमा अणिमन् pos=n,g=m,c=1,n=s
लघिमा लघिमन् pos=n,g=m,c=1,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
ईशानो ईशान pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s