Original

सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ।सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ ४१ ॥

Segmented

सर्वतस् पाणि-पादः त्वम् सर्वतस् अक्षि-शिरः-मुखः

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
पाणि पाणि pos=n,comp=y
पादः पाद pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s