Original

त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ।हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥ ४० ॥

Segmented

त्वाम् बुद्ध्वा ब्राह्मणो विद्वान् न प्रमोहम् निगच्छति हृदयम् सर्व-भूतानाम् क्षेत्रज्ञः त्वम् ऋषिष्टुतः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
बुद्ध्वा बुध् pos=vi
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
प्रमोहम् प्रमोह pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषिष्टुतः ऋषिष्टुत pos=a,g=m,c=1,n=s