Original

दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि ।दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥ ४ ॥

Segmented

दिने ऽष्टमे च विप्रेण दीक्षितो ऽहम् यथाविधि दण्डी मुण्डी कुशी चीरी घृत-अक्तः मेखली तथा

Analysis

Word Lemma Parse
दिने दिन pos=n,g=n,c=7,n=s
ऽष्टमे अष्टम pos=a,g=n,c=7,n=s
pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
दीक्षितो दीक्षय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
यथाविधि यथाविधि pos=i
दण्डी दण्डिन् pos=a,g=m,c=1,n=s
मुण्डी मुण्डिन् pos=a,g=m,c=1,n=s
कुशी कुशिन् pos=a,g=m,c=1,n=s
चीरी चीरिन् pos=a,g=m,c=1,n=s
घृत घृत pos=n,comp=y
अक्तः अञ्ज् pos=va,g=m,c=1,n=s,f=part
मेखली मेखलिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i