Original

बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ।पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥ ३९ ॥

Segmented

बुद्धिः प्रज्ञा-उपलब्धिः च संवित् ख्यातिः धृतिः स्मृतिः पर्याय-वाचकैः शब्दैः महान् आत्मा विभाव्यसे

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
उपलब्धिः उपलब्धि pos=n,g=f,c=1,n=s
pos=i
संवित् संविद् pos=n,g=f,c=1,n=s
ख्यातिः ख्याति pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
पर्याय पर्याय pos=n,comp=y
वाचकैः वाचक pos=n,g=m,c=3,n=p
शब्दैः शब्द pos=n,g=m,c=3,n=p
महान् महन्त् pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विभाव्यसे विभावय् pos=v,p=2,n=s,l=lat