Original

कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः ।मनसः परमा योनिः स्वभावश्चापि शाश्वतः ।अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥ ३७ ॥

Segmented

कृतिः विकारः प्रलयः प्रधानम् प्रभवो ऽव्ययः मनसः परमा योनिः स्वभावः च अपि शाश्वतः अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः

Analysis

Word Lemma Parse
कृतिः कृति pos=n,g=f,c=1,n=s
विकारः विकार pos=n,g=m,c=1,n=s
प्रलयः प्रलय pos=n,g=m,c=1,n=s
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
प्रभवो प्रभव pos=n,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
पावन पावन pos=a,g=m,c=8,n=s
विभो विभु pos=a,g=m,c=8,n=s
सहस्रांशो सहस्रांशु pos=n,g=m,c=8,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s