Original

कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः ।आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥ ३६ ॥

Segmented

कामः क्रोधो भयम् लोभो मदः स्तम्भो ऽथ मत्सरः आधयो व्याधयः च एव भगवत् तनयाः ते

Analysis

Word Lemma Parse
कामः काम pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
मदः मद pos=n,g=m,c=1,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
आधयो आधि pos=n,g=m,c=1,n=p
व्याधयः व्याधि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
तनयाः तनय pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s