Original

इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये ।ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥ ३५ ॥

Segmented

इष्टम् दत्तम् अधीतम् च व्रतानि नियमाः च ये ह्रीः कीर्तिः श्रीः द्युतिः तुष्टिः सिद्धिः च एव त्वद्-अर्पणा

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
pos=i
व्रतानि व्रत pos=n,g=n,c=1,n=p
नियमाः नियम pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ह्रीः ह्री pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
द्युतिः द्युति pos=n,g=f,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
त्वद् त्वद् pos=n,comp=y
अर्पणा अर्पण pos=n,g=f,c=1,n=s