Original

वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः ।यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् ॥ ३४ ॥

Segmented

वेदा यज्ञाः च सोमः च दक्षिणा पावको हविः यज्ञ-उपगम् च यत् किंचिद् भगवान् तत् असंशयम्

Analysis

Word Lemma Parse
वेदा वेद pos=n,g=m,c=1,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
पावको पावक pos=n,g=m,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
उपगम् उपग pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i