Original

ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्निः ।ये वा दिविस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति ॥ ३३ ॥

Segmented

ये च इन्द्रिय-अर्थाः च मनः च कृत्स्नम् ये वायवः सप्त तथा एव च अग्निः ये वा दिवि-स्थाः देवताः च अपि पुंसाम् तस्मात् परम् त्वाम् ऋषयो वदन्ति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
वायवः वायु pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
वा वा pos=i
दिवि दिवि pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
परम् पर pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat