Original

त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥ ३२ ॥

Segmented

त्वत्तो जातानि भूतानि स्थावराणि चराणि च त्वम् आदिः सर्व-भूतानाम् संहारः च त्वम् एव हि

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
जातानि जन् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
संहारः संहार pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i