Original

त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ ३१ ॥

Segmented

त्वम् वै ब्रह्मा च रुद्रः च वरुणो ऽग्निः मनुः भवः धाता त्वष्टा विधाता च त्वम् प्रभुः सर्वतोमुखः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s