Original

नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति ।तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥ ३० ॥

Segmented

नमो ऽस्तु ते शाश्वत सर्व-योने ब्रह्म-अधिपम् त्वाम् ऋषयो वदन्ति तपः च सत्त्वम् च रजः तमः च त्वाम् एव सत्यम् च वदन्ति सन्तः

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
शाश्वत शाश्वत pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
योने योनि pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
रजः रजस् pos=n,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
सन्तः सत् pos=a,g=m,c=1,n=p