Original

कृष्ण उवाच ।अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् ॥ ३ ॥

Segmented

कृष्ण उवाच अब्रुवम् तम् अहम् ब्रह्मन् त्वद्-प्रसादात् महा-मुने द्रक्ष्ये दितिज-संघानाम् मर्दनम् त्रिदशेश्वरम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
द्रक्ष्ये दृश् pos=v,p=1,n=s,l=lrt
दितिज दितिज pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
त्रिदशेश्वरम् त्रिदशेश्वर pos=n,g=m,c=2,n=s