Original

शिरसा वन्दिते देवे देवी प्रीता उमाभवत् ।ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥ २९ ॥

Segmented

शिरसा वन्दिते देवे देवी प्रीता उमा भवत् ततो ऽहम् अस्तुवम् स्थाणुम् स्तुतम् ब्रह्म-आदिभिः सुरैः

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दिते वन्द् pos=va,g=m,c=7,n=s,f=part
देवे देव pos=n,g=m,c=7,n=s
देवी देवी pos=n,g=f,c=1,n=s
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
उमा उमा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्तुवम् स्तु pos=v,p=1,n=s,l=lun
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
स्तुतम् स्तु pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p