Original

सर्वाणि चैव भूतानि स्थावराणि चराणि च ।नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ।पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ॥ २६ ॥

Segmented

सर्वाणि च एव भूतानि स्थावराणि चराणि च नमस्यन्ति महा-राज वाच्-मनः-कर्मभिः विभुम् पुरस्ताद् विष्ठितः शर्वो मे आसीत् त्रिदशेश्वरः

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
विभुम् विभु pos=a,g=m,c=2,n=s
पुरस्ताद् पुरस्तात् pos=i
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part
शर्वो शर्व pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
त्रिदशेश्वरः त्रिदशेश्वर pos=n,g=m,c=1,n=s