Original

गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः ।दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ।विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥ २५ ॥

Segmented

गन्धर्व-अप्सरसः च एव गीत-वादित्र-कोविद दिव्य-तानेन गायन्तः स्तुवन्ति भवम् अद्भुतम् विद्याधरा दानवाः च गुह्यका राक्षसाः तथा

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
गीत गीत pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
कोविद कोविद pos=a,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
तानेन तान pos=n,g=m,c=3,n=s
गायन्तः गा pos=va,g=m,c=1,n=p,f=part
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
भवम् भव pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
विद्याधरा विद्याधर pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
गुह्यका गुह्यक pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तथा तथा pos=i