Original

सहस्राणि मुनीनां च अयुतान्यर्बुदानि च ।नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥ २४ ॥

Segmented

सहस्राणि मुनीनाम् च अयुतानि अर्बुदानि च नमस्यन्ति प्रभुम् शान्तम् पर्वताः सागरा दिशः

Analysis

Word Lemma Parse
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
pos=i
अयुतानि अयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
पर्वताः पर्वत pos=n,g=m,c=1,n=p
सागरा सागर pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p