Original

प्रजानां पतयः सर्वे सरितः पन्नगा नगाः ।देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥ २३ ॥

Segmented

प्रजानाम् पतयः सर्वे सरितः पन्नगा नगाः देवानाम् मातरः सर्वा देव-पत्नीः स कन्यकाः

Analysis

Word Lemma Parse
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
पन्नगा पन्नग pos=n,g=m,c=1,n=p
नगाः नग pos=n,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
pos=i
कन्यकाः कन्यका pos=n,g=f,c=1,n=p