Original

मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः ।भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ २१ ॥

Segmented

मनवः सप्त-सोमः च अथर्वा स बृहस्पतिः भृगुः दक्षः कश्यपः च वसिष्ठः काश्य एव च

Analysis

Word Lemma Parse
मनवः मनु pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,comp=y
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
अथर्वा अथर्वन् pos=n,g=m,c=1,n=s
pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
काश्य काश्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i