Original

त्वादृशेन हि देवानां श्लाघनीयः समागमः ।ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ।जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥ २ ॥

Segmented

त्वादृशेन हि देवानाम् श्लाघनीयः समागमः ब्रह्मण्येन अनृशंसेन श्रद्दधानेन च अपि उत जप्यम् च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम्

Analysis

Word Lemma Parse
त्वादृशेन त्वादृश pos=a,g=m,c=3,n=s
हि हि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
समागमः समागम pos=n,g=m,c=1,n=s
ब्रह्मण्येन ब्रह्मण्य pos=a,g=m,c=3,n=s
अनृशंसेन अनृशंस pos=a,g=m,c=3,n=s
श्रद्दधानेन श्रद्धा pos=va,g=m,c=3,n=s,f=part
pos=i
अपि अपि pos=i
उत उत pos=i
जप्यम् जप्य pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
येन यद् pos=n,g=n,c=3,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
शंकरम् शंकर pos=n,g=m,c=2,n=s