Original

मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः ।दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥ १९ ॥

Segmented

मुहूर्ताः च निमेषाः च तथा एव युग-पर्ययाः दिव्या राजन् नमस्यन्ति विद्याः सर्वा दिशः तथा

Analysis

Word Lemma Parse
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
निमेषाः निमेष pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
युग युग pos=n,comp=y
पर्ययाः पर्यय pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
विद्याः विद्या pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i