Original

पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा ।मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ॥ १८ ॥

Segmented

पृथिवी च अन्तरिक्षम् च नक्षत्राणि ग्रहाः तथा मास-अर्ध-मासाः ऋतवो रात्र्यः संवत्सराः क्षणाः

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तथा तथा pos=i
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासाः मास pos=n,g=m,c=1,n=p
ऋतवो ऋतु pos=n,g=m,c=1,n=p
रात्र्यः रात्रि pos=n,g=f,c=1,n=p
संवत्सराः संवत्सर pos=n,g=m,c=1,n=p
क्षणाः क्षण pos=n,g=m,c=1,n=p