Original

योगीश्वराः सुबहवो योगदं पितरं गुरुम् ।ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ १७ ॥

Segmented

योगि-ईश्वराः सु बहवः योग-दम् पितरम् गुरुम् ब्रह्मर्षयः च स सुताः तथा देवर्षि च वै

Analysis

Word Lemma Parse
योगि योगिन् pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
योग योग pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
pos=i
सुताः सुत pos=n,g=m,c=1,n=p
तथा तथा pos=i
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
वै वै pos=i