Original

प्रमथानां गणैश्चैव समन्तात्परिवारितम् ।शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ १३ ॥

Segmented

प्रमथानाम् गणैः च एव समन्तात् परिवारितम् शरदि इव सु दुष्प्रेक्ष्यम् परिविष्टम् दिवाकरम्

Analysis

Word Lemma Parse
प्रमथानाम् प्रमथ pos=n,g=m,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
समन्तात् समन्तात् pos=i
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
सु सु pos=i
दुष्प्रेक्ष्यम् दुष्प्रेक्ष्य pos=a,g=m,c=2,n=s
परिविष्टम् परिविष् pos=va,g=m,c=2,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s