Original

दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् ।चन्द्रं यथा परिविष्टं ससंध्यं वर्षात्यये तद्वदपश्यमेनम् ॥ १२ ॥

Segmented

दिव्याम् मालाम् उरसा अनेक-वर्णाम् समुद्वहन्तम् गुल्फ-देश-अवलम्बाम् चन्द्रम् यथा परिविष्टम् स सन्ध्यम् वर्षा-अत्यये तद्वद् अपश्यम् एनम्

Analysis

Word Lemma Parse
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
अनेक अनेक pos=a,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
समुद्वहन्तम् समुद्वह् pos=va,g=m,c=2,n=s,f=part
गुल्फ गुल्फ pos=n,comp=y
देश देश pos=n,comp=y
अवलम्बाम् अवलम्ब pos=n,g=f,c=2,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
परिविष्टम् परिविष् pos=va,g=m,c=2,n=s,f=part
pos=i
सन्ध्यम् संध्या pos=n,g=m,c=2,n=s
वर्षा वर्षा pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
तद्वद् तद्वत् pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s