Original

किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् ।पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ ११ ॥

Segmented

किरीटिनम् गदिनम् शूलपाणिम् व्याघ्र-अजिनम् जटिलम् दण्ड-पाणिम् पिनाकिनम् वज्रिणम् तीक्ष्ण-दंष्ट्रम् शुभ-अङ्गदम् व्याल-यज्ञोपवीतम्

Analysis

Word Lemma Parse
किरीटिनम् किरीटिन् pos=a,g=m,c=2,n=s
गदिनम् गदिन् pos=n,g=m,c=2,n=s
शूलपाणिम् शूलपाणि pos=n,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,comp=y
अजिनम् अजिन pos=n,g=m,c=2,n=s
जटिलम् जटिल pos=a,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
व्याल व्याल pos=n,comp=y
यज्ञोपवीतम् यज्ञोपवीत pos=n,g=m,c=2,n=s