Original

संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः ।अपश्यं देवसंघानां गतिमार्तिहरं हरम् ॥ १० ॥

Segmented

संहृषित-रोमा कौन्तेय विस्मय-उत्फुल्ल-लोचनः अपश्यम् देव-संघानाम् गतिम् आर्ति-हरम् हरम्

Analysis

Word Lemma Parse
संहृषित संहृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
देव देव pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
आर्ति आर्ति pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
हरम् हर pos=n,g=m,c=2,n=s