Original

उपमन्युरुवाच ।एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः ।कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥ १ ॥

Segmented

उपमन्युः उवाच एतान् सहस्रशस् च अन्यान् समनुध्यातवान् कस्मात् प्रसादम् भगवान् न कुर्यात् तव माधव

Analysis

Word Lemma Parse
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतान् एतद् pos=n,g=m,c=2,n=p
सहस्रशस् सहस्रशस् pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
समनुध्यातवान् हर pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s