Original

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ ९ ॥

Segmented

न अप्राप्त-कालः म्रियते विद्धः शर-शतैः अपि तृण-अग्रेण अपि संस्पृष्टः प्राप्त-कालः न जीवति

Analysis

Word Lemma Parse
pos=i
अप्राप्त अप्राप्त pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
तृण तृण pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
अपि अपि pos=i
संस्पृष्टः संस्पृश् pos=va,g=m,c=1,n=s,f=part
प्राप्त प्राप् pos=va,comp=y,f=part
कालः काल pos=n,g=m,c=1,n=s
pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat