Original

यथा पिपासां जयति पुरुषः प्राप्य वै जलम् ।दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ॥ ८ ॥

Segmented

यथा पिपासाम् जयति पुरुषः प्राप्य वै जलम् दृष्ट-अर्थः विद्यया अपि एवम् अविद्याम् प्रजहेत् नरः

Analysis

Word Lemma Parse
यथा यथा pos=i
पिपासाम् पिपासा pos=n,g=f,c=2,n=s
जयति जि pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
वै वै pos=i
जलम् जल pos=n,g=n,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
अपि अपि pos=i
एवम् एवम् pos=i
अविद्याम् अविद्या pos=n,g=f,c=2,n=s
प्रजहेत् प्रहा pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s