Original

यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् ।न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ॥ ७ ॥

Segmented

यदि विद्याम् उपाश्रित्य नरः सुखम् अवाप्नुयात् न विद्वान् विद्यया हीनम् वृत्ति-अर्थम् उपसंश्रयेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
नरः नर pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
हीनम् हा pos=va,g=m,c=2,n=s,f=part
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपसंश्रयेत् उपसंश्रि pos=v,p=3,n=s,l=vidhilin